वांछित मन्त्र चुनें
आर्चिक को चुनें

श्रु꣣धी꣡ हवं꣢꣯ तिर꣣श्च्या꣢꣫ इन्द्र꣣ य꣡स्त्वा꣢ सप꣣र्य꣡ति꣣ । सु꣣वी꣡र्य꣢स्य꣣ गो꣡म꣢तो रा꣣य꣡स्पू꣢र्धि म꣣हा꣡ꣳ अ꣢सि ॥८८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाꣳ असि ॥८८३॥

मन्त्र उच्चारण
पद पाठ

श्रु꣣धी꣢ । ह꣡व꣢꣯म् । ति꣣रश्च्याः꣢ । ति꣣रः । च्याः꣢ । इ꣡न्द्र꣣ । यः । त्वा꣣ । सपर्य꣡ति꣢ । सु꣣वी꣡र्य꣢स्य । सु꣣ । वी꣡र्य꣢꣯स्य । गो꣡म꣢꣯तः । रा꣣यः꣢ । पू꣡र्धि । महा꣢न् । अ꣣सि ॥८८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 883 | (कौथोम) 2 » 2 » 19 » 1 | (रानायाणीय) 4 » 6 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३४६ क्रमाङ्क पर परमात्म-प्रार्थना के विषय में व्याख्यात हो चुकी है। यहाँ परमात्मा, आचार्य और राजा तीनों को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (इन्द्र) दोष दूर करनेवाले परमात्मन्, आचार्य वा राजन् ! (यः) जो मनुष्य (त्वा) आपको (सपर्यति) पूजता वा सत्कृत करता है, उस (तिरश्च्याः) पुरुषार्थी की (हवम्) पुकार को (श्रुधि) सुनो। (सुवीर्यस्य) उत्कृष्ट बल से युक्त (गोमतः) प्रशस्त गाय, वाणी आदि से युक्त (रायः) विद्या, धन-धान्य आदि ऐश्वर्य की (पूर्धि) पूर्ति करो। आप (महान्) महान् (असि) हो ॥१॥

भावार्थभाषाः -

जैसे जगदीश्वर अपने पूजक पुरुषार्थी जनों को सब ऐश्वर्यों से पूर्ण करता है, वैसे ही राजा प्रजाओं से पुरुषार्थ करवाकर उन्हें धन-धान्य आदि से पूर्ण करे और आचार्य पुरुषार्थी शिष्यों को अपरा विद्या, परा विद्या, आरोग्य, सदाचार आदियों से परिपूर्ण करे ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३४६ क्रमाङ्के परमात्मप्रार्थनाविषये व्याख्याता। अत्र परमात्माऽचार्यो नृपतिश्च त्रयोऽपि सम्बोध्यन्ते।

पदार्थान्वयभाषाः -

हे (इन्द्र) दोषापहारक परमात्मन्, आचार्य, राजन् वा ! (यः) जनः (त्वा) त्वाम् (सपर्यति) सत्करोतिः तस्य (तिरश्च्याः) तिरः अञ्चनशीलस्य, पुरुषार्थिनः (हवम्) आह्वानम् (श्रुधि) शृणु। (सुवीर्यस्य) सुबलोपेतस्य, (गोमतः) प्रशस्तधेनुवागादियुक्तस्य, (रायः) विद्याधनधान्यादिरूपस्य ऐश्वर्यस्य (पूर्धि) पूर्ति कुरु। त्वम् (महान्) महिमवान् (असि) विद्यसे ॥१॥

भावार्थभाषाः -

यथा जगदीश्वरः स्वपूजकान् पुरुषार्थिनो जनान् सर्वैरैश्वर्यैः प्रपूरयति तथैव नृपतिः प्रजाभिः पुरुषार्थं कारयित्वा ताः समग्रेण धनधान्यादिना प्रपूरयेत्, आचार्यश्च पुरुषार्थिनः शिष्यान् अपरापराविद्यारोग्यसदा- चारादिभिः परिपूर्णान् कुर्यात् ॥१॥

टिप्पणी: १. ऋ० ८।९५।४, साम० ३४६।